Declension table of ?krodhojjhitā

Deva

FeminineSingularDualPlural
Nominativekrodhojjhitā krodhojjhite krodhojjhitāḥ
Vocativekrodhojjhite krodhojjhite krodhojjhitāḥ
Accusativekrodhojjhitām krodhojjhite krodhojjhitāḥ
Instrumentalkrodhojjhitayā krodhojjhitābhyām krodhojjhitābhiḥ
Dativekrodhojjhitāyai krodhojjhitābhyām krodhojjhitābhyaḥ
Ablativekrodhojjhitāyāḥ krodhojjhitābhyām krodhojjhitābhyaḥ
Genitivekrodhojjhitāyāḥ krodhojjhitayoḥ krodhojjhitānām
Locativekrodhojjhitāyām krodhojjhitayoḥ krodhojjhitāsu

Adverb -krodhojjhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria