Declension table of ?krodhitva

Deva

NeuterSingularDualPlural
Nominativekrodhitvam krodhitve krodhitvāni
Vocativekrodhitva krodhitve krodhitvāni
Accusativekrodhitvam krodhitve krodhitvāni
Instrumentalkrodhitvena krodhitvābhyām krodhitvaiḥ
Dativekrodhitvāya krodhitvābhyām krodhitvebhyaḥ
Ablativekrodhitvāt krodhitvābhyām krodhitvebhyaḥ
Genitivekrodhitvasya krodhitvayoḥ krodhitvānām
Locativekrodhitve krodhitvayoḥ krodhitveṣu

Compound krodhitva -

Adverb -krodhitvam -krodhitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria