Declension table of ?krodhavinayana

Deva

NeuterSingularDualPlural
Nominativekrodhavinayanam krodhavinayane krodhavinayanāni
Vocativekrodhavinayana krodhavinayane krodhavinayanāni
Accusativekrodhavinayanam krodhavinayane krodhavinayanāni
Instrumentalkrodhavinayanena krodhavinayanābhyām krodhavinayanaiḥ
Dativekrodhavinayanāya krodhavinayanābhyām krodhavinayanebhyaḥ
Ablativekrodhavinayanāt krodhavinayanābhyām krodhavinayanebhyaḥ
Genitivekrodhavinayanasya krodhavinayanayoḥ krodhavinayanānām
Locativekrodhavinayane krodhavinayanayoḥ krodhavinayaneṣu

Compound krodhavinayana -

Adverb -krodhavinayanam -krodhavinayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria