Declension table of krodhavaśa

Deva

NeuterSingularDualPlural
Nominativekrodhavaśam krodhavaśe krodhavaśāni
Vocativekrodhavaśa krodhavaśe krodhavaśāni
Accusativekrodhavaśam krodhavaśe krodhavaśāni
Instrumentalkrodhavaśena krodhavaśābhyām krodhavaśaiḥ
Dativekrodhavaśāya krodhavaśābhyām krodhavaśebhyaḥ
Ablativekrodhavaśāt krodhavaśābhyām krodhavaśebhyaḥ
Genitivekrodhavaśasya krodhavaśayoḥ krodhavaśānām
Locativekrodhavaśe krodhavaśayoḥ krodhavaśeṣu

Compound krodhavaśa -

Adverb -krodhavaśam -krodhavaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria