Declension table of ?krodhavarjita

Deva

MasculineSingularDualPlural
Nominativekrodhavarjitaḥ krodhavarjitau krodhavarjitāḥ
Vocativekrodhavarjita krodhavarjitau krodhavarjitāḥ
Accusativekrodhavarjitam krodhavarjitau krodhavarjitān
Instrumentalkrodhavarjitena krodhavarjitābhyām krodhavarjitaiḥ krodhavarjitebhiḥ
Dativekrodhavarjitāya krodhavarjitābhyām krodhavarjitebhyaḥ
Ablativekrodhavarjitāt krodhavarjitābhyām krodhavarjitebhyaḥ
Genitivekrodhavarjitasya krodhavarjitayoḥ krodhavarjitānām
Locativekrodhavarjite krodhavarjitayoḥ krodhavarjiteṣu

Compound krodhavarjita -

Adverb -krodhavarjitam -krodhavarjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria