Declension table of ?krodhavardhana

Deva

MasculineSingularDualPlural
Nominativekrodhavardhanaḥ krodhavardhanau krodhavardhanāḥ
Vocativekrodhavardhana krodhavardhanau krodhavardhanāḥ
Accusativekrodhavardhanam krodhavardhanau krodhavardhanān
Instrumentalkrodhavardhanena krodhavardhanābhyām krodhavardhanaiḥ krodhavardhanebhiḥ
Dativekrodhavardhanāya krodhavardhanābhyām krodhavardhanebhyaḥ
Ablativekrodhavardhanāt krodhavardhanābhyām krodhavardhanebhyaḥ
Genitivekrodhavardhanasya krodhavardhanayoḥ krodhavardhanānām
Locativekrodhavardhane krodhavardhanayoḥ krodhavardhaneṣu

Compound krodhavardhana -

Adverb -krodhavardhanam -krodhavardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria