Declension table of ?krodhasamanvitā

Deva

FeminineSingularDualPlural
Nominativekrodhasamanvitā krodhasamanvite krodhasamanvitāḥ
Vocativekrodhasamanvite krodhasamanvite krodhasamanvitāḥ
Accusativekrodhasamanvitām krodhasamanvite krodhasamanvitāḥ
Instrumentalkrodhasamanvitayā krodhasamanvitābhyām krodhasamanvitābhiḥ
Dativekrodhasamanvitāyai krodhasamanvitābhyām krodhasamanvitābhyaḥ
Ablativekrodhasamanvitāyāḥ krodhasamanvitābhyām krodhasamanvitābhyaḥ
Genitivekrodhasamanvitāyāḥ krodhasamanvitayoḥ krodhasamanvitānām
Locativekrodhasamanvitāyām krodhasamanvitayoḥ krodhasamanvitāsu

Adverb -krodhasamanvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria