Declension table of ?krodhanīya

Deva

MasculineSingularDualPlural
Nominativekrodhanīyaḥ krodhanīyau krodhanīyāḥ
Vocativekrodhanīya krodhanīyau krodhanīyāḥ
Accusativekrodhanīyam krodhanīyau krodhanīyān
Instrumentalkrodhanīyena krodhanīyābhyām krodhanīyaiḥ krodhanīyebhiḥ
Dativekrodhanīyāya krodhanīyābhyām krodhanīyebhyaḥ
Ablativekrodhanīyāt krodhanīyābhyām krodhanīyebhyaḥ
Genitivekrodhanīyasya krodhanīyayoḥ krodhanīyānām
Locativekrodhanīye krodhanīyayoḥ krodhanīyeṣu

Compound krodhanīya -

Adverb -krodhanīyam -krodhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria