Declension table of krodhana

Deva

NeuterSingularDualPlural
Nominativekrodhanam krodhane krodhanāni
Vocativekrodhana krodhane krodhanāni
Accusativekrodhanam krodhane krodhanāni
Instrumentalkrodhanena krodhanābhyām krodhanaiḥ
Dativekrodhanāya krodhanābhyām krodhanebhyaḥ
Ablativekrodhanāt krodhanābhyām krodhanebhyaḥ
Genitivekrodhanasya krodhanayoḥ krodhanānām
Locativekrodhane krodhanayoḥ krodhaneṣu

Compound krodhana -

Adverb -krodhanam -krodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria