Declension table of ?krodhamūrchita

Deva

MasculineSingularDualPlural
Nominativekrodhamūrchitaḥ krodhamūrchitau krodhamūrchitāḥ
Vocativekrodhamūrchita krodhamūrchitau krodhamūrchitāḥ
Accusativekrodhamūrchitam krodhamūrchitau krodhamūrchitān
Instrumentalkrodhamūrchitena krodhamūrchitābhyām krodhamūrchitaiḥ krodhamūrchitebhiḥ
Dativekrodhamūrchitāya krodhamūrchitābhyām krodhamūrchitebhyaḥ
Ablativekrodhamūrchitāt krodhamūrchitābhyām krodhamūrchitebhyaḥ
Genitivekrodhamūrchitasya krodhamūrchitayoḥ krodhamūrchitānām
Locativekrodhamūrchite krodhamūrchitayoḥ krodhamūrchiteṣu

Compound krodhamūrchita -

Adverb -krodhamūrchitam -krodhamūrchitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria