Declension table of ?krodhamukhī

Deva

FeminineSingularDualPlural
Nominativekrodhamukhī krodhamukhyau krodhamukhyaḥ
Vocativekrodhamukhi krodhamukhyau krodhamukhyaḥ
Accusativekrodhamukhīm krodhamukhyau krodhamukhīḥ
Instrumentalkrodhamukhyā krodhamukhībhyām krodhamukhībhiḥ
Dativekrodhamukhyai krodhamukhībhyām krodhamukhībhyaḥ
Ablativekrodhamukhyāḥ krodhamukhībhyām krodhamukhībhyaḥ
Genitivekrodhamukhyāḥ krodhamukhyoḥ krodhamukhīnām
Locativekrodhamukhyām krodhamukhyoḥ krodhamukhīṣu

Compound krodhamukhi - krodhamukhī -

Adverb -krodhamukhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria