Declension table of ?krodhamukha

Deva

NeuterSingularDualPlural
Nominativekrodhamukham krodhamukhe krodhamukhāni
Vocativekrodhamukha krodhamukhe krodhamukhāni
Accusativekrodhamukham krodhamukhe krodhamukhāni
Instrumentalkrodhamukhena krodhamukhābhyām krodhamukhaiḥ
Dativekrodhamukhāya krodhamukhābhyām krodhamukhebhyaḥ
Ablativekrodhamukhāt krodhamukhābhyām krodhamukhebhyaḥ
Genitivekrodhamukhasya krodhamukhayoḥ krodhamukhānām
Locativekrodhamukhe krodhamukhayoḥ krodhamukheṣu

Compound krodhamukha -

Adverb -krodhamukham -krodhamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria