Declension table of ?krodhamukha

Deva

MasculineSingularDualPlural
Nominativekrodhamukhaḥ krodhamukhau krodhamukhāḥ
Vocativekrodhamukha krodhamukhau krodhamukhāḥ
Accusativekrodhamukham krodhamukhau krodhamukhān
Instrumentalkrodhamukhena krodhamukhābhyām krodhamukhaiḥ krodhamukhebhiḥ
Dativekrodhamukhāya krodhamukhābhyām krodhamukhebhyaḥ
Ablativekrodhamukhāt krodhamukhābhyām krodhamukhebhyaḥ
Genitivekrodhamukhasya krodhamukhayoḥ krodhamukhānām
Locativekrodhamukhe krodhamukhayoḥ krodhamukheṣu

Compound krodhamukha -

Adverb -krodhamukham -krodhamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria