Declension table of ?krodhahantṛ

Deva

MasculineSingularDualPlural
Nominativekrodhahantā krodhahantārau krodhahantāraḥ
Vocativekrodhahantaḥ krodhahantārau krodhahantāraḥ
Accusativekrodhahantāram krodhahantārau krodhahantṝn
Instrumentalkrodhahantrā krodhahantṛbhyām krodhahantṛbhiḥ
Dativekrodhahantre krodhahantṛbhyām krodhahantṛbhyaḥ
Ablativekrodhahantuḥ krodhahantṛbhyām krodhahantṛbhyaḥ
Genitivekrodhahantuḥ krodhahantroḥ krodhahantṝṇām
Locativekrodhahantari krodhahantroḥ krodhahantṛṣu

Compound krodhahantṛ -

Adverb -krodhahantṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria