Declension table of ?krodhahāsa

Deva

MasculineSingularDualPlural
Nominativekrodhahāsaḥ krodhahāsau krodhahāsāḥ
Vocativekrodhahāsa krodhahāsau krodhahāsāḥ
Accusativekrodhahāsam krodhahāsau krodhahāsān
Instrumentalkrodhahāsena krodhahāsābhyām krodhahāsaiḥ krodhahāsebhiḥ
Dativekrodhahāsāya krodhahāsābhyām krodhahāsebhyaḥ
Ablativekrodhahāsāt krodhahāsābhyām krodhahāsebhyaḥ
Genitivekrodhahāsasya krodhahāsayoḥ krodhahāsānām
Locativekrodhahāse krodhahāsayoḥ krodhahāseṣu

Compound krodhahāsa -

Adverb -krodhahāsam -krodhahāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria