Declension table of ?krodhabhairava

Deva

MasculineSingularDualPlural
Nominativekrodhabhairavaḥ krodhabhairavau krodhabhairavāḥ
Vocativekrodhabhairava krodhabhairavau krodhabhairavāḥ
Accusativekrodhabhairavam krodhabhairavau krodhabhairavān
Instrumentalkrodhabhairaveṇa krodhabhairavābhyām krodhabhairavaiḥ krodhabhairavebhiḥ
Dativekrodhabhairavāya krodhabhairavābhyām krodhabhairavebhyaḥ
Ablativekrodhabhairavāt krodhabhairavābhyām krodhabhairavebhyaḥ
Genitivekrodhabhairavasya krodhabhairavayoḥ krodhabhairavāṇām
Locativekrodhabhairave krodhabhairavayoḥ krodhabhairaveṣu

Compound krodhabhairava -

Adverb -krodhabhairavam -krodhabhairavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria