Declension table of ?krodhānvitā

Deva

FeminineSingularDualPlural
Nominativekrodhānvitā krodhānvite krodhānvitāḥ
Vocativekrodhānvite krodhānvite krodhānvitāḥ
Accusativekrodhānvitām krodhānvite krodhānvitāḥ
Instrumentalkrodhānvitayā krodhānvitābhyām krodhānvitābhiḥ
Dativekrodhānvitāyai krodhānvitābhyām krodhānvitābhyaḥ
Ablativekrodhānvitāyāḥ krodhānvitābhyām krodhānvitābhyaḥ
Genitivekrodhānvitāyāḥ krodhānvitayoḥ krodhānvitānām
Locativekrodhānvitāyām krodhānvitayoḥ krodhānvitāsu

Adverb -krodhānvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria