Declension table of ?krodhānvita

Deva

NeuterSingularDualPlural
Nominativekrodhānvitam krodhānvite krodhānvitāni
Vocativekrodhānvita krodhānvite krodhānvitāni
Accusativekrodhānvitam krodhānvite krodhānvitāni
Instrumentalkrodhānvitena krodhānvitābhyām krodhānvitaiḥ
Dativekrodhānvitāya krodhānvitābhyām krodhānvitebhyaḥ
Ablativekrodhānvitāt krodhānvitābhyām krodhānvitebhyaḥ
Genitivekrodhānvitasya krodhānvitayoḥ krodhānvitānām
Locativekrodhānvite krodhānvitayoḥ krodhānviteṣu

Compound krodhānvita -

Adverb -krodhānvitam -krodhānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria