Declension table of ?krodhānvita

Deva

MasculineSingularDualPlural
Nominativekrodhānvitaḥ krodhānvitau krodhānvitāḥ
Vocativekrodhānvita krodhānvitau krodhānvitāḥ
Accusativekrodhānvitam krodhānvitau krodhānvitān
Instrumentalkrodhānvitena krodhānvitābhyām krodhānvitaiḥ krodhānvitebhiḥ
Dativekrodhānvitāya krodhānvitābhyām krodhānvitebhyaḥ
Ablativekrodhānvitāt krodhānvitābhyām krodhānvitebhyaḥ
Genitivekrodhānvitasya krodhānvitayoḥ krodhānvitānām
Locativekrodhānvite krodhānvitayoḥ krodhānviteṣu

Compound krodhānvita -

Adverb -krodhānvitam -krodhānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria