Declension table of ?krodhāmarṣajihmabhrū_ā

Deva

FeminineSingularDualPlural
Nominativekrodhāmarṣajihmabhrū_ā krodhāmarṣajihmabhrū_e krodhāmarṣajihmabhrū_āḥ
Vocativekrodhāmarṣajihmabhrū_e krodhāmarṣajihmabhrū_e krodhāmarṣajihmabhrū_āḥ
Accusativekrodhāmarṣajihmabhrū_ām krodhāmarṣajihmabhrū_e krodhāmarṣajihmabhrū_āḥ
Instrumentalkrodhāmarṣajihmabhrū_ayā krodhāmarṣajihmabhrū_ābhyām krodhāmarṣajihmabhrū_ābhiḥ
Dativekrodhāmarṣajihmabhrū_āyai krodhāmarṣajihmabhrū_ābhyām krodhāmarṣajihmabhrū_ābhyaḥ
Ablativekrodhāmarṣajihmabhrū_āyāḥ krodhāmarṣajihmabhrū_ābhyām krodhāmarṣajihmabhrū_ābhyaḥ
Genitivekrodhāmarṣajihmabhrū_āyāḥ krodhāmarṣajihmabhrū_ayoḥ krodhāmarṣajihmabhrū_ānām
Locativekrodhāmarṣajihmabhrū_āyām krodhāmarṣajihmabhrū_ayoḥ krodhāmarṣajihmabhrū_āsu

Adverb -krodhāmarṣajihmabhrū_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria