Declension table of ?krodhāmarṣajihmabhrū

Deva

NeuterSingularDualPlural
Nominativekrodhāmarṣajihmabhru krodhāmarṣajihmabhruṇī krodhāmarṣajihmabhrūṇi
Vocativekrodhāmarṣajihmabhru krodhāmarṣajihmabhruṇī krodhāmarṣajihmabhrūṇi
Accusativekrodhāmarṣajihmabhru krodhāmarṣajihmabhruṇī krodhāmarṣajihmabhrūṇi
Instrumentalkrodhāmarṣajihmabhruṇā krodhāmarṣajihmabhrubhyām krodhāmarṣajihmabhrubhiḥ
Dativekrodhāmarṣajihmabhruṇe krodhāmarṣajihmabhrubhyām krodhāmarṣajihmabhrubhyaḥ
Ablativekrodhāmarṣajihmabhruṇaḥ krodhāmarṣajihmabhrubhyām krodhāmarṣajihmabhrubhyaḥ
Genitivekrodhāmarṣajihmabhruṇaḥ krodhāmarṣajihmabhruṇoḥ krodhāmarṣajihmabhrūṇām
Locativekrodhāmarṣajihmabhruṇi krodhāmarṣajihmabhruṇoḥ krodhāmarṣajihmabhruṣu

Compound krodhāmarṣajihmabhru -

Adverb -krodhāmarṣajihmabhru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria