Declension table of ?krodhāmarṣajihmabhrū

Deva

MasculineSingularDualPlural
Nominativekrodhāmarṣajihmabhrūḥ krodhāmarṣajihmabhruvau krodhāmarṣajihmabhruvaḥ
Vocativekrodhāmarṣajihmabhrūḥ krodhāmarṣajihmabhru krodhāmarṣajihmabhruvau krodhāmarṣajihmabhruvaḥ
Accusativekrodhāmarṣajihmabhruvam krodhāmarṣajihmabhruvau krodhāmarṣajihmabhruvaḥ
Instrumentalkrodhāmarṣajihmabhruvā krodhāmarṣajihmabhrūbhyām krodhāmarṣajihmabhrūbhiḥ
Dativekrodhāmarṣajihmabhruvai krodhāmarṣajihmabhruve krodhāmarṣajihmabhrūbhyām krodhāmarṣajihmabhrūbhyaḥ
Ablativekrodhāmarṣajihmabhruvāḥ krodhāmarṣajihmabhruvaḥ krodhāmarṣajihmabhrūbhyām krodhāmarṣajihmabhrūbhyaḥ
Genitivekrodhāmarṣajihmabhruvāḥ krodhāmarṣajihmabhruvaḥ krodhāmarṣajihmabhruvoḥ krodhāmarṣajihmabhrūṇām krodhāmarṣajihmabhruvām
Locativekrodhāmarṣajihmabhruvi krodhāmarṣajihmabhruvām krodhāmarṣajihmabhruvoḥ krodhāmarṣajihmabhrūṣu

Compound krodhāmarṣajihmabhrū -

Adverb -krodhāmarṣajihmabhru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria