Declension table of ?kroṣṭuphala

Deva

MasculineSingularDualPlural
Nominativekroṣṭuphalaḥ kroṣṭuphalau kroṣṭuphalāḥ
Vocativekroṣṭuphala kroṣṭuphalau kroṣṭuphalāḥ
Accusativekroṣṭuphalam kroṣṭuphalau kroṣṭuphalān
Instrumentalkroṣṭuphalena kroṣṭuphalābhyām kroṣṭuphalaiḥ kroṣṭuphalebhiḥ
Dativekroṣṭuphalāya kroṣṭuphalābhyām kroṣṭuphalebhyaḥ
Ablativekroṣṭuphalāt kroṣṭuphalābhyām kroṣṭuphalebhyaḥ
Genitivekroṣṭuphalasya kroṣṭuphalayoḥ kroṣṭuphalānām
Locativekroṣṭuphale kroṣṭuphalayoḥ kroṣṭuphaleṣu

Compound kroṣṭuphala -

Adverb -kroṣṭuphalam -kroṣṭuphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria