Declension table of ?kroṣṭukapucchikā

Deva

FeminineSingularDualPlural
Nominativekroṣṭukapucchikā kroṣṭukapucchike kroṣṭukapucchikāḥ
Vocativekroṣṭukapucchike kroṣṭukapucchike kroṣṭukapucchikāḥ
Accusativekroṣṭukapucchikām kroṣṭukapucchike kroṣṭukapucchikāḥ
Instrumentalkroṣṭukapucchikayā kroṣṭukapucchikābhyām kroṣṭukapucchikābhiḥ
Dativekroṣṭukapucchikāyai kroṣṭukapucchikābhyām kroṣṭukapucchikābhyaḥ
Ablativekroṣṭukapucchikāyāḥ kroṣṭukapucchikābhyām kroṣṭukapucchikābhyaḥ
Genitivekroṣṭukapucchikāyāḥ kroṣṭukapucchikayoḥ kroṣṭukapucchikānām
Locativekroṣṭukapucchikāyām kroṣṭukapucchikayoḥ kroṣṭukapucchikāsu

Adverb -kroṣṭukapucchikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria