Declension table of kroṣṭu

Deva

MasculineSingularDualPlural
Nominativekroṣṭā kroṣṭārau kroṣṭāraḥ
Vocativekroṣṭo kroṣṭārau kroṣṭāraḥ
Accusativekroṣṭāram kroṣṭārau kroṣṭūn
Instrumentalkroṣṭrā kroṣṭunā kroṣṭubhyām kroṣṭubhiḥ
Dativekroṣṭre kroṣṭave kroṣṭubhyām kroṣṭubhyaḥ
Ablativekroṣṭoḥ kroṣṭuḥ kroṣṭubhyām kroṣṭubhyaḥ
Genitivekroṣṭoḥ kroṣṭuḥ kroṣṭvoḥ kroṣṭroḥ kroṣṭūnām
Locativekroṣṭau kroṣṭari kroṣṭvoḥ kroṣṭroḥ kroṣṭuṣu

Compound kroṣṭu -

Adverb -kroṣṭu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria