Declension table of ?kroḍīmukha

Deva

MasculineSingularDualPlural
Nominativekroḍīmukhaḥ kroḍīmukhau kroḍīmukhāḥ
Vocativekroḍīmukha kroḍīmukhau kroḍīmukhāḥ
Accusativekroḍīmukham kroḍīmukhau kroḍīmukhān
Instrumentalkroḍīmukhena kroḍīmukhābhyām kroḍīmukhaiḥ kroḍīmukhebhiḥ
Dativekroḍīmukhāya kroḍīmukhābhyām kroḍīmukhebhyaḥ
Ablativekroḍīmukhāt kroḍīmukhābhyām kroḍīmukhebhyaḥ
Genitivekroḍīmukhasya kroḍīmukhayoḥ kroḍīmukhānām
Locativekroḍīmukhe kroḍīmukhayoḥ kroḍīmukheṣu

Compound kroḍīmukha -

Adverb -kroḍīmukham -kroḍīmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria