Declension table of ?kroḍīkaraṇa

Deva

NeuterSingularDualPlural
Nominativekroḍīkaraṇam kroḍīkaraṇe kroḍīkaraṇāni
Vocativekroḍīkaraṇa kroḍīkaraṇe kroḍīkaraṇāni
Accusativekroḍīkaraṇam kroḍīkaraṇe kroḍīkaraṇāni
Instrumentalkroḍīkaraṇena kroḍīkaraṇābhyām kroḍīkaraṇaiḥ
Dativekroḍīkaraṇāya kroḍīkaraṇābhyām kroḍīkaraṇebhyaḥ
Ablativekroḍīkaraṇāt kroḍīkaraṇābhyām kroḍīkaraṇebhyaḥ
Genitivekroḍīkaraṇasya kroḍīkaraṇayoḥ kroḍīkaraṇānām
Locativekroḍīkaraṇe kroḍīkaraṇayoḥ kroḍīkaraṇeṣu

Compound kroḍīkaraṇa -

Adverb -kroḍīkaraṇam -kroḍīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria