Declension table of ?kroḍavāla

Deva

MasculineSingularDualPlural
Nominativekroḍavālaḥ kroḍavālau kroḍavālāḥ
Vocativekroḍavāla kroḍavālau kroḍavālāḥ
Accusativekroḍavālam kroḍavālau kroḍavālān
Instrumentalkroḍavālena kroḍavālābhyām kroḍavālaiḥ kroḍavālebhiḥ
Dativekroḍavālāya kroḍavālābhyām kroḍavālebhyaḥ
Ablativekroḍavālāt kroḍavālābhyām kroḍavālebhyaḥ
Genitivekroḍavālasya kroḍavālayoḥ kroḍavālānām
Locativekroḍavāle kroḍavālayoḥ kroḍavāleṣu

Compound kroḍavāla -

Adverb -kroḍavālam -kroḍavālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria