Declension table of ?kroḍatīrtha

Deva

NeuterSingularDualPlural
Nominativekroḍatīrtham kroḍatīrthe kroḍatīrthāni
Vocativekroḍatīrtha kroḍatīrthe kroḍatīrthāni
Accusativekroḍatīrtham kroḍatīrthe kroḍatīrthāni
Instrumentalkroḍatīrthena kroḍatīrthābhyām kroḍatīrthaiḥ
Dativekroḍatīrthāya kroḍatīrthābhyām kroḍatīrthebhyaḥ
Ablativekroḍatīrthāt kroḍatīrthābhyām kroḍatīrthebhyaḥ
Genitivekroḍatīrthasya kroḍatīrthayoḥ kroḍatīrthānām
Locativekroḍatīrthe kroḍatīrthayoḥ kroḍatīrtheṣu

Compound kroḍatīrtha -

Adverb -kroḍatīrtham -kroḍatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria