Declension table of ?kroḍaparṇī

Deva

FeminineSingularDualPlural
Nominativekroḍaparṇī kroḍaparṇyau kroḍaparṇyaḥ
Vocativekroḍaparṇi kroḍaparṇyau kroḍaparṇyaḥ
Accusativekroḍaparṇīm kroḍaparṇyau kroḍaparṇīḥ
Instrumentalkroḍaparṇyā kroḍaparṇībhyām kroḍaparṇībhiḥ
Dativekroḍaparṇyai kroḍaparṇībhyām kroḍaparṇībhyaḥ
Ablativekroḍaparṇyāḥ kroḍaparṇībhyām kroḍaparṇībhyaḥ
Genitivekroḍaparṇyāḥ kroḍaparṇyoḥ kroḍaparṇīnām
Locativekroḍaparṇyām kroḍaparṇyoḥ kroḍaparṇīṣu

Compound kroḍaparṇi - kroḍaparṇī -

Adverb -kroḍaparṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria