Declension table of ?kroḍacūḍā

Deva

FeminineSingularDualPlural
Nominativekroḍacūḍā kroḍacūḍe kroḍacūḍāḥ
Vocativekroḍacūḍe kroḍacūḍe kroḍacūḍāḥ
Accusativekroḍacūḍām kroḍacūḍe kroḍacūḍāḥ
Instrumentalkroḍacūḍayā kroḍacūḍābhyām kroḍacūḍābhiḥ
Dativekroḍacūḍāyai kroḍacūḍābhyām kroḍacūḍābhyaḥ
Ablativekroḍacūḍāyāḥ kroḍacūḍābhyām kroḍacūḍābhyaḥ
Genitivekroḍacūḍāyāḥ kroḍacūḍayoḥ kroḍacūḍānām
Locativekroḍacūḍāyām kroḍacūḍayoḥ kroḍacūḍāsu

Adverb -kroḍacūḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria