Declension table of ?kroḍāṅka

Deva

MasculineSingularDualPlural
Nominativekroḍāṅkaḥ kroḍāṅkau kroḍāṅkāḥ
Vocativekroḍāṅka kroḍāṅkau kroḍāṅkāḥ
Accusativekroḍāṅkam kroḍāṅkau kroḍāṅkān
Instrumentalkroḍāṅkena kroḍāṅkābhyām kroḍāṅkaiḥ kroḍāṅkebhiḥ
Dativekroḍāṅkāya kroḍāṅkābhyām kroḍāṅkebhyaḥ
Ablativekroḍāṅkāt kroḍāṅkābhyām kroḍāṅkebhyaḥ
Genitivekroḍāṅkasya kroḍāṅkayoḥ kroḍāṅkānām
Locativekroḍāṅke kroḍāṅkayoḥ kroḍāṅkeṣu

Compound kroḍāṅka -

Adverb -kroḍāṅkam -kroḍāṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria