Declension table of ?kriyāśaktimatā

Deva

FeminineSingularDualPlural
Nominativekriyāśaktimatā kriyāśaktimate kriyāśaktimatāḥ
Vocativekriyāśaktimate kriyāśaktimate kriyāśaktimatāḥ
Accusativekriyāśaktimatām kriyāśaktimate kriyāśaktimatāḥ
Instrumentalkriyāśaktimatayā kriyāśaktimatābhyām kriyāśaktimatābhiḥ
Dativekriyāśaktimatāyai kriyāśaktimatābhyām kriyāśaktimatābhyaḥ
Ablativekriyāśaktimatāyāḥ kriyāśaktimatābhyām kriyāśaktimatābhyaḥ
Genitivekriyāśaktimatāyāḥ kriyāśaktimatayoḥ kriyāśaktimatānām
Locativekriyāśaktimatāyām kriyāśaktimatayoḥ kriyāśaktimatāsu

Adverb -kriyāśaktimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria