Declension table of ?kriyāśaktimat

Deva

NeuterSingularDualPlural
Nominativekriyāśaktimat kriyāśaktimantī kriyāśaktimatī kriyāśaktimanti
Vocativekriyāśaktimat kriyāśaktimantī kriyāśaktimatī kriyāśaktimanti
Accusativekriyāśaktimat kriyāśaktimantī kriyāśaktimatī kriyāśaktimanti
Instrumentalkriyāśaktimatā kriyāśaktimadbhyām kriyāśaktimadbhiḥ
Dativekriyāśaktimate kriyāśaktimadbhyām kriyāśaktimadbhyaḥ
Ablativekriyāśaktimataḥ kriyāśaktimadbhyām kriyāśaktimadbhyaḥ
Genitivekriyāśaktimataḥ kriyāśaktimatoḥ kriyāśaktimatām
Locativekriyāśaktimati kriyāśaktimatoḥ kriyāśaktimatsu

Adverb -kriyāśaktimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria