Declension table of ?kriyāśaktimat

Deva

MasculineSingularDualPlural
Nominativekriyāśaktimān kriyāśaktimantau kriyāśaktimantaḥ
Vocativekriyāśaktiman kriyāśaktimantau kriyāśaktimantaḥ
Accusativekriyāśaktimantam kriyāśaktimantau kriyāśaktimataḥ
Instrumentalkriyāśaktimatā kriyāśaktimadbhyām kriyāśaktimadbhiḥ
Dativekriyāśaktimate kriyāśaktimadbhyām kriyāśaktimadbhyaḥ
Ablativekriyāśaktimataḥ kriyāśaktimadbhyām kriyāśaktimadbhyaḥ
Genitivekriyāśaktimataḥ kriyāśaktimatoḥ kriyāśaktimatām
Locativekriyāśaktimati kriyāśaktimatoḥ kriyāśaktimatsu

Compound kriyāśaktimat -

Adverb -kriyāśaktimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria