Declension table of ?kriyāyukta

Deva

NeuterSingularDualPlural
Nominativekriyāyuktam kriyāyukte kriyāyuktāni
Vocativekriyāyukta kriyāyukte kriyāyuktāni
Accusativekriyāyuktam kriyāyukte kriyāyuktāni
Instrumentalkriyāyuktena kriyāyuktābhyām kriyāyuktaiḥ
Dativekriyāyuktāya kriyāyuktābhyām kriyāyuktebhyaḥ
Ablativekriyāyuktāt kriyāyuktābhyām kriyāyuktebhyaḥ
Genitivekriyāyuktasya kriyāyuktayoḥ kriyāyuktānām
Locativekriyāyukte kriyāyuktayoḥ kriyāyukteṣu

Compound kriyāyukta -

Adverb -kriyāyuktam -kriyāyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria