Declension table of ?kriyāvidhijñā

Deva

FeminineSingularDualPlural
Nominativekriyāvidhijñā kriyāvidhijñe kriyāvidhijñāḥ
Vocativekriyāvidhijñe kriyāvidhijñe kriyāvidhijñāḥ
Accusativekriyāvidhijñām kriyāvidhijñe kriyāvidhijñāḥ
Instrumentalkriyāvidhijñayā kriyāvidhijñābhyām kriyāvidhijñābhiḥ
Dativekriyāvidhijñāyai kriyāvidhijñābhyām kriyāvidhijñābhyaḥ
Ablativekriyāvidhijñāyāḥ kriyāvidhijñābhyām kriyāvidhijñābhyaḥ
Genitivekriyāvidhijñāyāḥ kriyāvidhijñayoḥ kriyāvidhijñānām
Locativekriyāvidhijñāyām kriyāvidhijñayoḥ kriyāvidhijñāsu

Adverb -kriyāvidhijñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria