Declension table of ?kriyāvidhijña

Deva

NeuterSingularDualPlural
Nominativekriyāvidhijñam kriyāvidhijñe kriyāvidhijñāni
Vocativekriyāvidhijña kriyāvidhijñe kriyāvidhijñāni
Accusativekriyāvidhijñam kriyāvidhijñe kriyāvidhijñāni
Instrumentalkriyāvidhijñena kriyāvidhijñābhyām kriyāvidhijñaiḥ
Dativekriyāvidhijñāya kriyāvidhijñābhyām kriyāvidhijñebhyaḥ
Ablativekriyāvidhijñāt kriyāvidhijñābhyām kriyāvidhijñebhyaḥ
Genitivekriyāvidhijñasya kriyāvidhijñayoḥ kriyāvidhijñānām
Locativekriyāvidhijñe kriyāvidhijñayoḥ kriyāvidhijñeṣu

Compound kriyāvidhijña -

Adverb -kriyāvidhijñam -kriyāvidhijñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria