Declension table of ?kriyāvidhijña

Deva

MasculineSingularDualPlural
Nominativekriyāvidhijñaḥ kriyāvidhijñau kriyāvidhijñāḥ
Vocativekriyāvidhijña kriyāvidhijñau kriyāvidhijñāḥ
Accusativekriyāvidhijñam kriyāvidhijñau kriyāvidhijñān
Instrumentalkriyāvidhijñena kriyāvidhijñābhyām kriyāvidhijñaiḥ kriyāvidhijñebhiḥ
Dativekriyāvidhijñāya kriyāvidhijñābhyām kriyāvidhijñebhyaḥ
Ablativekriyāvidhijñāt kriyāvidhijñābhyām kriyāvidhijñebhyaḥ
Genitivekriyāvidhijñasya kriyāvidhijñayoḥ kriyāvidhijñānām
Locativekriyāvidhijñe kriyāvidhijñayoḥ kriyāvidhijñeṣu

Compound kriyāvidhijña -

Adverb -kriyāvidhijñam -kriyāvidhijñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria