Declension table of kriyāvat

Deva

NeuterSingularDualPlural
Nominativekriyāvat kriyāvantī kriyāvatī kriyāvanti
Vocativekriyāvat kriyāvantī kriyāvatī kriyāvanti
Accusativekriyāvat kriyāvantī kriyāvatī kriyāvanti
Instrumentalkriyāvatā kriyāvadbhyām kriyāvadbhiḥ
Dativekriyāvate kriyāvadbhyām kriyāvadbhyaḥ
Ablativekriyāvataḥ kriyāvadbhyām kriyāvadbhyaḥ
Genitivekriyāvataḥ kriyāvatoḥ kriyāvatām
Locativekriyāvati kriyāvatoḥ kriyāvatsu

Adverb -kriyāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria