Declension table of kriyāvat

Deva

MasculineSingularDualPlural
Nominativekriyāvān kriyāvantau kriyāvantaḥ
Vocativekriyāvan kriyāvantau kriyāvantaḥ
Accusativekriyāvantam kriyāvantau kriyāvataḥ
Instrumentalkriyāvatā kriyāvadbhyām kriyāvadbhiḥ
Dativekriyāvate kriyāvadbhyām kriyāvadbhyaḥ
Ablativekriyāvataḥ kriyāvadbhyām kriyāvadbhyaḥ
Genitivekriyāvataḥ kriyāvatoḥ kriyāvatām
Locativekriyāvati kriyāvatoḥ kriyāvatsu

Compound kriyāvat -

Adverb -kriyāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria