Declension table of ?kriyāvācaka

Deva

NeuterSingularDualPlural
Nominativekriyāvācakam kriyāvācake kriyāvācakāni
Vocativekriyāvācaka kriyāvācake kriyāvācakāni
Accusativekriyāvācakam kriyāvācake kriyāvācakāni
Instrumentalkriyāvācakena kriyāvācakābhyām kriyāvācakaiḥ
Dativekriyāvācakāya kriyāvācakābhyām kriyāvācakebhyaḥ
Ablativekriyāvācakāt kriyāvācakābhyām kriyāvācakebhyaḥ
Genitivekriyāvācakasya kriyāvācakayoḥ kriyāvācakānām
Locativekriyāvācake kriyāvācakayoḥ kriyāvācakeṣu

Compound kriyāvācaka -

Adverb -kriyāvācakam -kriyāvācakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria