Declension table of ?kriyāvācaka

Deva

MasculineSingularDualPlural
Nominativekriyāvācakaḥ kriyāvācakau kriyāvācakāḥ
Vocativekriyāvācaka kriyāvācakau kriyāvācakāḥ
Accusativekriyāvācakam kriyāvācakau kriyāvācakān
Instrumentalkriyāvācakena kriyāvācakābhyām kriyāvācakaiḥ kriyāvācakebhiḥ
Dativekriyāvācakāya kriyāvācakābhyām kriyāvācakebhyaḥ
Ablativekriyāvācakāt kriyāvācakābhyām kriyāvācakebhyaḥ
Genitivekriyāvācakasya kriyāvācakayoḥ kriyāvācakānām
Locativekriyāvācake kriyāvācakayoḥ kriyāvācakeṣu

Compound kriyāvācaka -

Adverb -kriyāvācakam -kriyāvācakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria