Declension table of ?kriyātmakatva

Deva

NeuterSingularDualPlural
Nominativekriyātmakatvam kriyātmakatve kriyātmakatvāni
Vocativekriyātmakatva kriyātmakatve kriyātmakatvāni
Accusativekriyātmakatvam kriyātmakatve kriyātmakatvāni
Instrumentalkriyātmakatvena kriyātmakatvābhyām kriyātmakatvaiḥ
Dativekriyātmakatvāya kriyātmakatvābhyām kriyātmakatvebhyaḥ
Ablativekriyātmakatvāt kriyātmakatvābhyām kriyātmakatvebhyaḥ
Genitivekriyātmakatvasya kriyātmakatvayoḥ kriyātmakatvānām
Locativekriyātmakatve kriyātmakatvayoḥ kriyātmakatveṣu

Compound kriyātmakatva -

Adverb -kriyātmakatvam -kriyātmakatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria