Declension table of ?kriyātmaka

Deva

NeuterSingularDualPlural
Nominativekriyātmakam kriyātmake kriyātmakāni
Vocativekriyātmaka kriyātmake kriyātmakāni
Accusativekriyātmakam kriyātmake kriyātmakāni
Instrumentalkriyātmakena kriyātmakābhyām kriyātmakaiḥ
Dativekriyātmakāya kriyātmakābhyām kriyātmakebhyaḥ
Ablativekriyātmakāt kriyātmakābhyām kriyātmakebhyaḥ
Genitivekriyātmakasya kriyātmakayoḥ kriyātmakānām
Locativekriyātmake kriyātmakayoḥ kriyātmakeṣu

Compound kriyātmaka -

Adverb -kriyātmakam -kriyātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria