Declension table of ?kriyātmaka

Deva

MasculineSingularDualPlural
Nominativekriyātmakaḥ kriyātmakau kriyātmakāḥ
Vocativekriyātmaka kriyātmakau kriyātmakāḥ
Accusativekriyātmakam kriyātmakau kriyātmakān
Instrumentalkriyātmakena kriyātmakābhyām kriyātmakaiḥ kriyātmakebhiḥ
Dativekriyātmakāya kriyātmakābhyām kriyātmakebhyaḥ
Ablativekriyātmakāt kriyātmakābhyām kriyātmakebhyaḥ
Genitivekriyātmakasya kriyātmakayoḥ kriyātmakānām
Locativekriyātmake kriyātmakayoḥ kriyātmakeṣu

Compound kriyātmaka -

Adverb -kriyātmakam -kriyātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria