Declension table of ?kriyāsthānakavicāra

Deva

MasculineSingularDualPlural
Nominativekriyāsthānakavicāraḥ kriyāsthānakavicārau kriyāsthānakavicārāḥ
Vocativekriyāsthānakavicāra kriyāsthānakavicārau kriyāsthānakavicārāḥ
Accusativekriyāsthānakavicāram kriyāsthānakavicārau kriyāsthānakavicārān
Instrumentalkriyāsthānakavicāreṇa kriyāsthānakavicārābhyām kriyāsthānakavicāraiḥ kriyāsthānakavicārebhiḥ
Dativekriyāsthānakavicārāya kriyāsthānakavicārābhyām kriyāsthānakavicārebhyaḥ
Ablativekriyāsthānakavicārāt kriyāsthānakavicārābhyām kriyāsthānakavicārebhyaḥ
Genitivekriyāsthānakavicārasya kriyāsthānakavicārayoḥ kriyāsthānakavicārāṇām
Locativekriyāsthānakavicāre kriyāsthānakavicārayoḥ kriyāsthānakavicāreṣu

Compound kriyāsthānakavicāra -

Adverb -kriyāsthānakavicāram -kriyāsthānakavicārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria