Declension table of ?kriyāsaṃskāra

Deva

MasculineSingularDualPlural
Nominativekriyāsaṃskāraḥ kriyāsaṃskārau kriyāsaṃskārāḥ
Vocativekriyāsaṃskāra kriyāsaṃskārau kriyāsaṃskārāḥ
Accusativekriyāsaṃskāram kriyāsaṃskārau kriyāsaṃskārān
Instrumentalkriyāsaṃskāreṇa kriyāsaṃskārābhyām kriyāsaṃskāraiḥ kriyāsaṃskārebhiḥ
Dativekriyāsaṃskārāya kriyāsaṃskārābhyām kriyāsaṃskārebhyaḥ
Ablativekriyāsaṃskārāt kriyāsaṃskārābhyām kriyāsaṃskārebhyaḥ
Genitivekriyāsaṃskārasya kriyāsaṃskārayoḥ kriyāsaṃskārāṇām
Locativekriyāsaṃskāre kriyāsaṃskārayoḥ kriyāsaṃskāreṣu

Compound kriyāsaṃskāra -

Adverb -kriyāsaṃskāram -kriyāsaṃskārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria