Declension table of ?kriyāpathamatikrānta

Deva

NeuterSingularDualPlural
Nominativekriyāpathamatikrāntam kriyāpathamatikrānte kriyāpathamatikrāntāni
Vocativekriyāpathamatikrānta kriyāpathamatikrānte kriyāpathamatikrāntāni
Accusativekriyāpathamatikrāntam kriyāpathamatikrānte kriyāpathamatikrāntāni
Instrumentalkriyāpathamatikrāntena kriyāpathamatikrāntābhyām kriyāpathamatikrāntaiḥ
Dativekriyāpathamatikrāntāya kriyāpathamatikrāntābhyām kriyāpathamatikrāntebhyaḥ
Ablativekriyāpathamatikrāntāt kriyāpathamatikrāntābhyām kriyāpathamatikrāntebhyaḥ
Genitivekriyāpathamatikrāntasya kriyāpathamatikrāntayoḥ kriyāpathamatikrāntānām
Locativekriyāpathamatikrānte kriyāpathamatikrāntayoḥ kriyāpathamatikrānteṣu

Compound kriyāpathamatikrānta -

Adverb -kriyāpathamatikrāntam -kriyāpathamatikrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria