Declension table of ?kriyāpathamatikrānta

Deva

MasculineSingularDualPlural
Nominativekriyāpathamatikrāntaḥ kriyāpathamatikrāntau kriyāpathamatikrāntāḥ
Vocativekriyāpathamatikrānta kriyāpathamatikrāntau kriyāpathamatikrāntāḥ
Accusativekriyāpathamatikrāntam kriyāpathamatikrāntau kriyāpathamatikrāntān
Instrumentalkriyāpathamatikrāntena kriyāpathamatikrāntābhyām kriyāpathamatikrāntaiḥ kriyāpathamatikrāntebhiḥ
Dativekriyāpathamatikrāntāya kriyāpathamatikrāntābhyām kriyāpathamatikrāntebhyaḥ
Ablativekriyāpathamatikrāntāt kriyāpathamatikrāntābhyām kriyāpathamatikrāntebhyaḥ
Genitivekriyāpathamatikrāntasya kriyāpathamatikrāntayoḥ kriyāpathamatikrāntānām
Locativekriyāpathamatikrānte kriyāpathamatikrāntayoḥ kriyāpathamatikrānteṣu

Compound kriyāpathamatikrānta -

Adverb -kriyāpathamatikrāntam -kriyāpathamatikrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria